A 387-4 Śiśupālavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 387/4
Title: Śiśupālavadha
Dimensions: 31.5 x 12.7 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4532
Remarks:


Reel No. A 387-4 Inventory No.:65565

Reel No. A 387/4

Title Nirṇayabṛhaspati: Śiśupālavadhaṭīkā

Author Bṛhaspati Miśra

Subject Kāvya

Language Sanskrit

Text Features Texts/authors quoted: Medini, Amara, Vallabha, Viśva, Dharaṇi, Hārāvali

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 31.5 x 12.7 cm

Folios 117

Lines per Folio 11

Foliation figures in top and bottom margins of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-4532

Used for edition yes/no

Manuscript Features:

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

niḥśeṣavāñchitaphalārppaṇakalpavallī

mohāndhkāraharaṇārkkamarīcimālā ||

uddāmacittamṛgabandhanavāguroccair

ujjṛmbhatāṃ bhagavatī ma viṣṇubhaktiḥ ||

yatpadam amalakuṭhāraḥ kṛntati saṃsāra śākhino mūlam |

sā mama sakalam aniṣṭaṃ śamayatu(ac: śayatu) sahasaiva vaiṣṇavī māyā ||…

sandarbhaśuddhim adhigamya girāṃ guror yaḥ

śrīśrīdharād vidhṛtamiśrapadaḥ svamiśrāt |

gauḍādhipād upacitapravarapratiṣṭho

dhīmān bṛhaspatir iti prathitābhidhānaḥ ||

so haṃ samastaguṇadoṣavicāracārum

etaṃ prabodhavidhaye sudhiyāṃ subodhaḥ |

durbodhapadyaśiśupālavadhaprakāśaṃ

nirmmāmi nirṇayabṛhaspatināmadheyaṃ || (fol. 1v)

«Sub-colophon:»

kavicakravarttirājyadharamiśrācāryyaśrīmadbṛhaspatimiśrakṛte śiśupālavadhavirecane nirṇayabṛhaspatināmni nāradābhigamākhyaḥ prathamaḥ sarggaḥ samāptaḥ || (fol. 27v)

iti māghaṭīkāyāṃ nirṇayabṛhaspatau mantranirṇayākhyo dvitīyaḥ sarggaḥ samāptaḥ || (fol. 52v)

iti māghaṭīkāyāṃ nirṇayabṛhaspatau tṛtīyaḥ sarggaḥ || (fol. 69r)

iti māghaṭīkāyāṃ caturthaḥ sarggas samāptaḥ || (fol. 85v)

iti māghaṭīkāyāṃ śiśupālavadhe pañcamaḥ sarggaḥ || (fol. 100v)

End

alināṃ bhramarāṇāṃ gānavāco guñcitaśabdasya virāmam avasānaṃ na kurvvantaṃ na janayante, ca pādapūraṇe heto pakṣāntaraviniśaya iti trikāṇḍaśeṣaḥ || kāvyaliṅgam alaṅkāraḥ || || iti mahintāpanīyaśrīkavicakravarttibṛhaspatikṛtanirṇayabṛhaspatināma-māghaṭīkāyāṃ ṣaṣṭhaḥ sarggaḥ || || śubham astu || (fols. 116v-117r)

Microfilm Details

Reel No. A 387/4

Date of Filming 11-07-72

Exposures 120

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002

Bibliography