A 387-4 Śiśupālavadha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 387/4
Title: Śiśupālavadha
Dimensions: 31.5 x 12.7 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/4532
Remarks:
Reel No. A 387-4 Inventory No.:65565
Reel No. A 387/4
Title Nirṇayabṛhaspati: Śiśupālavadhaṭīkā
Author Bṛhaspati Miśra
Subject Kāvya
Language Sanskrit
Text Features Texts/authors quoted: Medini, Amara, Vallabha, Viśva, Dharaṇi, Hārāvali
Manuscript Details
Script Nagari
Material paper
State incomplete
Size 31.5 x 12.7 cm
Folios 117
Lines per Folio 11
Foliation figures in top and bottom margins of the verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-4532
Used for edition yes/no
Manuscript Features:
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
niḥśeṣavāñchitaphalārppaṇakalpavallī
mohāndhkāraharaṇārkkamarīcimālā ||
uddāmacittamṛgabandhanavāguroccair
ujjṛmbhatāṃ bhagavatī ma viṣṇubhaktiḥ ||
yatpadam amalakuṭhāraḥ kṛntati saṃsāra śākhino mūlam |
sā mama sakalam aniṣṭaṃ śamayatu(ac: śayatu) sahasaiva vaiṣṇavī māyā ||…
sandarbhaśuddhim adhigamya girāṃ guror yaḥ
śrīśrīdharād vidhṛtamiśrapadaḥ svamiśrāt |
gauḍādhipād upacitapravarapratiṣṭho
dhīmān bṛhaspatir iti prathitābhidhānaḥ ||
so haṃ samastaguṇadoṣavicāracārum
etaṃ prabodhavidhaye sudhiyāṃ subodhaḥ |
durbodhapadyaśiśupālavadhaprakāśaṃ
nirmmāmi nirṇayabṛhaspatināmadheyaṃ || (fol. 1v)
«Sub-colophon:»
kavicakravarttirājyadharamiśrācāryyaśrīmadbṛhaspatimiśrakṛte śiśupālavadhavirecane nirṇayabṛhaspatināmni nāradābhigamākhyaḥ prathamaḥ sarggaḥ samāptaḥ || (fol. 27v)
iti māghaṭīkāyāṃ nirṇayabṛhaspatau mantranirṇayākhyo dvitīyaḥ sarggaḥ samāptaḥ || (fol. 52v)
iti māghaṭīkāyāṃ nirṇayabṛhaspatau tṛtīyaḥ sarggaḥ || (fol. 69r)
iti māghaṭīkāyāṃ caturthaḥ sarggas samāptaḥ || (fol. 85v)
iti māghaṭīkāyāṃ śiśupālavadhe pañcamaḥ sarggaḥ || (fol. 100v)
End
alināṃ bhramarāṇāṃ gānavāco guñcitaśabdasya virāmam avasānaṃ na kurvvantaṃ na janayante, ca pādapūraṇe heto pakṣāntaraviniśaya iti trikāṇḍaśeṣaḥ || kāvyaliṅgam alaṅkāraḥ || || iti mahintāpanīyaśrīkavicakravarttibṛhaspatikṛtanirṇayabṛhaspatināma-māghaṭīkāyāṃ ṣaṣṭhaḥ sarggaḥ || || śubham astu || (fols. 116v-117r)
Microfilm Details
Reel No. A 387/4
Date of Filming 11-07-72
Exposures 120
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002
Bibliography